लङ् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लङ् लकारः भुतकालं बोधयति। लङ् लुङ् च भुतकालयोः लकारयोः धातोः आरम्भे एका अकारप्रत्यया योजयते।

पठ् धातोः लङ् लकारे रूपाणि
लङ् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठत् अपठताम् अपठन्
मध्यमपुरुषः अपठः अपठतम् अपठत
उत्तमपुरुषः अपठम् अपठाव अपठाम
लङ् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लङ् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरु़षः अत् अताम् अन्
म़ध्यमपुरुषः अः अतम् अत
उत्तमपुरु़षः अम् आव आम


सेव् धातोः लङ् लकारे रूपाणि
लङ् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असेवत असेवताम् असेवन्त
मध्यमपुरुषः असेवथाः असेवथाम् असेवध्वम्
उत्तमपुरुषः असेवे असेवावहि असेवामहि
लङ् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लङ् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहु वचनम्
प्रथमपुरु़षः अत एताम् अन्त
म़ध्यमपुरुषः अथाः इथाम् अध्वम्
उत्तमपुरु़षः आवहि आमहि

टिप्पणी[सम्पादयतु]

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.wikipedia.org/w/index.php?title=लङ्_लकारः&oldid=486404" इत्यस्माद् प्रतिप्राप्तम्