सामग्री पर जाएँ

१८९२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१९०४
रुडोल्फ् डीसेल् शासनः
रुडोल्फ् डीसेल् शासनः
जे अर् अर् टोल्केन्
१८९२
डै गरतेणलौबे
डै गरतेणलौबे
१८९२
मद्रास उच्चन्यायालय
मद्रास उच्चन्यायालय

१८९२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी डिमिट्रि इवनोव्स्कि नामकः तमाखुपर्णस्य रसं शोधयित्वा रोगकारकाणां "वैरस्"नामकानाम् अस्तित्वं दृढीकृतवान् ।
डिमिट्रि इवनोव्स्कि
जीवविज्ञानी डिमिट्रि इवनोव्स्कि (१८६४-१९२०)
जीवविज्ञानी डिमिट्रि इवनोव्स्कि (१८६४-१९२०)
अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी डिमिट्रि इवनोव्स्कि नामकः नेदर्लाण्ड्देशीयेन बाजेरक्निक् इत्यनेन सह मिलित्वा "वैरालजि" नामकं विभागम् आरब्धवान् ।
अस्मिन् वर्षे अलेक्साण्डर् ग्र्याण्ट् नामकः अजीर्णस्य औषधत्वेन "डैजेस्टिव् बिस्केट्" निर्मितवान् ।
अस्मिन् वर्षे अगस्ट् वीस्मान् नामकः जीवविज्ञानी "मियोसिस्" इत्येतत् विवृत्य विकासवादस्य विवरणार्थं "जर्मप्लासम्" इति सिद्धान्तं प्रत्यपादयत् ।
अस्मिन् वर्षे लण्डन्-नगरे प्रवृत्ते विद्वत्सम्मेलने वेदानां प्रचीनताम् अधिकृत्य बालगङ्गाधरतिलकेन समर्तितं पत्रं सर्वेषां विदेशीयानां पण्डितानां प्रशंसां प्राप्नोत् ।
अस्मिन् वर्षे मदनमोहन मालवीयः अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् ।
मदनमोहन मालवीयः
पन्डित् मदनमोहन मालवीयः(१८६१-१९४६)
पन्डित् मदनमोहन मालवीयः(१८६१-१९४६)

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के इङ्ग्लेण्ड्-देशस्य आक्स्फर्ड्-शैरि इति प्रदेशे गणीतं, भौतविज्ञानं, वैद्यविज्ञानं, तत्त्वज्ञानं, विज्ञानसाहित्यम् इत्यादिषु बहुषु क्षेत्रेषु अत्यन्तं प्रतिभावान् जीवविज्ञानी जे. बि. एस्. हाल्डेन् जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९२&oldid=469884" इत्यस्माद् प्रतिप्राप्तम्