सामग्री पर जाएँ

सदस्यः:Sumanakoundinya/text

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिपीडियायां सम्प्रति १२,१८६ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१८६ लेखाः लिखिताः सन्ति।
२०२४ जून् १०
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
फलकम्:अक्षरमाला अनुक्रमणिका

प्रमुख लेख

भूमिका

भवदीयं संस्कृतज्ञानम् उत्तमस्तरीयं नो चेदपि चिन्ता नास्ति। अत्र भवतः योगदानं भवतु इति निवेद्यते यतः अभ्यासेन एव ज्ञानं वर्धते। भवान् अत्र क्रियाशीलानाम् अन्येषां सदस्यानां सहाय्यमपि प्राप्तुम् अर्हति।

ज्ञायते किं भवता ?

नास्तिकदर्शनानि एतानि -

(यानि वेदप्रामाण्यं न अङ्गीकुर्वन्ति तानि)

चार्वाकदर्शनम्
जैनदर्शनम्
बौद्धदर्शनम् च इति ।
बौद्धदर्शने चत्वारः भेदाः - माध्यमिकं, वैभाषिकं, सौत्रान्तिकं, योगाचारं च ।
आहत्य नास्तिकदर्शनानि अपि षट् ।



सुभाषितम्

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम्।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥

वैराग्यशतकम् ३८

वार्धक्यं व्याघ्री इव मनुष्यं भाययन्ती अस्ति। रोगाः शत्रवः इव शरीरं घातयन्तः सन्ति। भग्नात् घटात् जलं यथा स्रवति तथा अस्माकम् आयुः परिस्रवन्ती अस्ति। तथापि जनाः अन्यान् अपकुर्वन्ति। वयम् अशाश्वताः इति न अवगच्छन्ति एव इत्येतत् विचित्रमेव।


प्रमुख चित्रम्

इगुवास्सुजलपातः

इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

विश्वविज्ञानकोशः

भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

संस्कृतभाषासहायी

भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः



"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sumanakoundinya/text&oldid=118333" इत्यस्माद् प्रतिप्राप्तम्