सामग्री पर जाएँ

सदस्यः:2040172ajithgowdabs/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Ajith Gowda B S.jpg

मम नाम अजित् गॉडा.बी.एस् | मम जन्मदिनं १५ दिनाङ्के मार्च मासे २००३ तमे वर्षे अभवत् | अहं अष्टादश वर्षीयः अस्मि । मम देश भारत | अहं बेङ्गळूरुत अस्ति । मम कुतुम्बे चत्वार: सदस्या: सन्ति। मम पितु नाम सोमशेखरः केलमने अस्ति। स: एस्. टि सि. बि कार्यालये कार्यं करोति। मम माता नाम चन्द्रकला अस्ति। सा गृहिणी अस्ति। मम एकः अग्रज भ्राता अस्ति। तस्य नाम सुमंत: गॉडा अस्ति। अस्माकं कुटुम्बं सुखमयं।

अहं क्रैस्त विश्वविध्यालये पठति । अहं प्रतिदिनं व्यायामम् करोमि । मम रुचिः क्रिकेट्, क्रीडाया च अस्ति । अहं एवर् शॅन् इङ्लिश् शालायां पठितवान्। तत्र अहं द्वादश वर्षं अतठम्। एष: विध्यालये नगरस्य एकस्मिन् सुरम्ये स्थले अस्ति।शिक्षायाः क्षेत्रे मम विध्यालयः सम्पूर्ण नगरे प्रसिद्धं अस्ति।अहं अत्र विध्यार्थि इति बहु गर्वित। मम बाल्यं बहु शान्तिपूर्ण तथ मनोरञ्जनपूर्ण अभवत्। मम प्रिय सख नाम अवनीत्। आवयोः स्नेहं पुरातनं, द्रुढं च अस्ति। बाल्ये अहं अतीव चपला अभवत्। अहं कदापि कपटं न करोमि इति। अध्यापि अहं कपटं न कृतवत। दशमी कक्षायां मया दश सी जी पी ए लब्धं। पुराणेषु मम अधिकः रुचिः अस्ति। तेषु रामायणं अति प्रियं, अपि न तस्मिन् ग्रन्थे ममविशेष्ण अभिरुचिः अस्ति। एतस्मिन् ग्रन्थे रामः , लक्षणः, सीता, रावण: च पात्राः अस्ति।अहं प्रतिदिनं पञ्चवादने उत्थिष्ठामि। तत अहं दन्तधावनं स्नानं कृत्व दुग्धं पिबामि अल्पाहारं च स्वीकरोमि। षष्ठवादनतः सप्तवादनपर्यन्तं व्यायामम् करोमि। तत्पश्चात् नववादने विध्यालयं गच्चामि। तत्र विविधान् विषयान् पठामि।तत्पश्चान् एकावदने भोजनम् करोमि। पुनः कक्ष्याम् गत्वा पाठानि पाठामि। सायं चतुर्वदने अहं गृहं आगच्छामि । गृहं गत्वा एका घंटा शयनानातरं एका घंटा अध्यायनं करोमि। तत्पश्चात् अहं सायं प्रार्थना करोमि । तत्पश्चात् अहं पुस्तकं पठामि। अनन्तरं दूरदर्शनं पश्यामि।