सामग्री पर जाएँ

निर्गुण्डिसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
निर्गुण्डिसस्यम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Lamiaceae
वंशः Vitex
जातिः V. negundo
द्विपदनाम
Vitex negundo
L.
पर्यायपदानि
  • Vitex cannabifolia Siebold & Zucc.
  • Vitex incisa Lam.
  • Vitex incisa var. heterophylla Franch.
  • Vitex negundo var. heterophylla (Franch.) Rehder

इदं निर्गुण्डिसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अस्य सस्यस्य पर्णेषु वर्णरहितः, गन्धयुक्तः, भाष्पीभवनयोग्यः कश्चन तैलांशः, तथा च “रेसिन्” नामकः अंशः च भवतः । अस्य फलस्य बीजे “आर्ग्यानिक् आसिड्”, “मेलिक् आसिड्”, अत्यल्पेन प्रमाणेन क्षारपदार्थः च भवन्ति । अस्य निर्गुण्डिसस्यस्य पर्णं, मूलं, पुष्पं, बीजं चापि औषधत्वेन उपयुज्यन्ते । अस्य सस्यस्य बीजेभ्यः तैलम् अपि निर्मीयते ।

इतरभाषासु अस्य निर्गुण्डिसस्यस्य नामानि[सम्पादयतु]

इदं निर्गुण्डिसस्यम् आङ्ग्लभाषया vitex Negundo इति उच्यते । इदं हिन्दीभाषया“सम्बालु”, “निन्धुवार”, “मेलुडि” इति वा उच्यते । तत् सस्यं तेलुगुभाषया“तेल्लावाबली” अथवा “बावली” इति, तमिळ्भाषया “नोच्चि” इति, मलयाळभाषया “करिनोच्चु” इति, मराठीभाषया“लिङ्गड्” अथवा “निगड्” इति, कन्नडभाषया“लेक्के” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य निर्गुण्डिसस्यस्य प्रयोजनानि[सम्पादयतु]

अस्य निर्गुण्डिसस्यस्य रसः कटुः, तिक्तः, कषायः च । सः उष्णवीर्यः, विपाके कटुः , लघुः च । १. इदं निर्गुण्डिसस्यं बुभुक्षां वर्धयति, वेदनां निवारयति च । २. इदं कफं, वातं च परिहरति । ३. निर्गुण्डिसस्यं मूत्रम् आवर्तं च वर्धयति । ४. अस्य उपयोगेन शोथः, विषं चापि अपगच्छति । ५. इदं ज्वरम्, आमवातं, कासम्, अजीर्णं च निवारयति । ६. अस्य उपयोगेन महिलानां श्वेतस्रावः, चर्मरोगः, व्रणः च अपगच्छति । ७. पादे ज्वलनं जायते चेत् अस्य निर्गुण्डिसस्यस्य पर्णानि बद्धव्यानि । ८. शिरोवेदनायां सत्याम् अस्य पर्णानि सम्पेष्य लेपनीयानि। अथवा अस्य पुष्पस्य चूर्णं नस्यवत् नासिकया जिघ्रातव्यम् । ९. कीलवेदनायां, शोथे, व्रणे, चर्मरोगेषु च अस्य मूलेभ्यः अथवा पर्णेभ्यः निर्मितं तैलम् उपयोक्तव्यम् । १०. कर्णवेदनायाम् अपि अस्य तैलं कर्णे स्थाप्यते । ११. कर्णस्रावः जायते चेत् अस्य तैलं मधुना सह कर्णे स्थापनीयम् । १२. ज्वरावसरे शरीरात् दुर्गन्धः निस्सरति चेत् शरीरे अस्य कषायस्य लेपनेन दुर्गन्धः निर्गच्छति । ज्वलनम् अपि अपगच्छति । कषायस्य पानम् अपि शक्यते । १३. “सैयाटिक” (Sciatica) इत्यस्मिन् नाडीरोगे अपि अस्य कषायं पातुं दीयते ।

"https://sa.wikipedia.org/w/index.php?title=निर्गुण्डिसस्यम्&oldid=431906" इत्यस्माद् प्रतिप्राप्तम्