सामग्री पर जाएँ

सेरसिपमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सर्च्चिप् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

Serchhip district
मण्डलम्
मिझोरामराज्ये सेरसिपमण्डलम्
मिझोरामराज्ये सेरसिपमण्डलम्
देशः  India
मण्डलम् सेरसिपमण्डलम्
विस्तारः १४२१.६० च.कि.मी.
जनसङ्ख्या(२०११) ६४,९३७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://serchhip.nic.in/glance.html
प्राकृतिकं सेरसिपमण्डलम्


सेरसिपमण्डलं (आङ्ग्ल: Serchhip District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं ‌सेरसिप इत्येतन्नगरम् । १५ सेप्टेम्बर् १९९८ दिनाङ्के अस्य मण्डलस्य स्थापना कृता । अतः नूतनमिदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

सेरसिपमण्डलस्य विस्तारः १४२१.६० चतुरस्रकिलोमीटर्मितः अस्ति । मण्डलमिदं मिजोरामराज्ये विद्यमानेषु मण्डलेषु विस्तारदृष्ट्या लघुतमं मण्डलम् । अस्य मण्डलस्य पूर्वदिशि चम्पायमण्डलम्, आग्नेयदिशि म्यानमारदेशः, दक्षिणदिशि लुङ्गलैमण्डलं, वायव्य तथा उत्तरदिशि ऐजोलमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

सेरसिपमण्डलस्य जनसङ्ख्या(२०११) ६४,९३७ अस्ति । अस्मिन् ३२,८५१ पुरुषाः, ३२,०८६ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७७ अस्ति । अत्र साक्षरता ९७.९१% अस्ति । मण्डलेऽस्मिन् ५०.६९% जनाः ग्रामेषु निवसन्ति ।

कृषिः[सम्पादयतु]

मण्डलेऽस्मिन् जल-पर्वत-सम्पदाकारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशवृक्षाः, काष्ठानि च उपलभ्यन्ते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • सेरसिप
  • पूर्व लुङ्गदर

वीक्षणीयस्थलानि[सम्पादयतु]

अस्य मण्डलस्य प्रसिद्धानि वीक्षणीयस्थलानि । यथा -

  • सेरसिप-नगरम्
  • सेरसिप-नगरानन्तरं प्रगतं तेनजोल इत्येतन्नगरम् प्रेक्षणीयम् ।
  • तेनजोल-नगरे Vantawng Khawhthla जलप्रपातः ।
  • Khawnglung अभयारण्यम् ।


Vantawng Khawhthla जलप्रपातः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=सेरसिपमण्डलम्&oldid=268481" इत्यस्माद् प्रतिप्राप्तम्