सामग्री पर जाएँ

सरस्वतीनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सरस्वती नदी इत्यस्मात् पुनर्निर्दिष्टम्)

सरस्वती नदी नाम्ना एका नदी पुरा काले आसीत्। सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति। तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति।[१] विनशनात् चतुश्चत्वारिंशत् दिनपर्यन्तं निरन्तरम्, अश्वगत्या चलित्वैव प्लक्षप्रासवणस्य उपसर्पणम्भवति।[२] न तावदेतावद् एव सरस्वतीदृषद्वत्योः मध्यवर्तीप्रदेशस्य तथा तयोः सङ्गमस्थानस्य अपि निर्देशो लभते। सर्वाधिकमहत्त्वपूर्णः सङ्केतः एवम् अस्ति - प्रजापतेः वेदिस्वरूपेण कुरुक्षेत्रस्य मान्यता - 'एतावतो वात्र प्रजापतेर्वेदिर्यावत् कुरुक्षेत्रमिति'[३]। प्रजापतेः यज्ञस्य प्रतीकत्वेन ‘कुरुक्षेत्रम्' यज्ञवेदि सिद्धो भवति। अर्थादस्मिन्नेव प्रदेशे ब्राह्मणानां सङ्कलनं कृतमासीत्। यज्ञयागस्यापि पूर्णप्रतिष्ठाऽस्मिन्नेव प्रान्तेऽभवत्। मनुस्मृतौ दृषद्वती-सरस्वत्योः उभयोः देवनद्योः मध्यवर्त्तीप्रदेशः ‘ब्रह्मावर्त्त'-नाम्ना ख्यातोऽभवत्।[४] याज्ञिकसंस्कृत्याः केन्द्रं पीठस्थलञ्च इदमेव स्थानमस्ति, यत्र ब्राह्मणानां यज्ञप्रक्रियायाः पूर्णविकासः सम्पन्नोऽभवत्। अस्यैव प्रान्तस्य भाषा ‘राष्ट्रभाषा' अभवत्। अत्रत्यः आचारः समस्तभारतवर्षस्य मान्याचारोऽभवत्। अत्रत्य संस्कृतिरेव समस्तभारतवर्षस्य संस्कृतिरस्ति। 


सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ( ताण्ड्य० २५॥१०॥२१ )
  2. ( ता० ब्रा० २५।।१०।१६ )
  3. ( ताण्ड्य० २५॥१३॥३१ )
  4. ( मनु० २॥२२ )
"https://sa.wikipedia.org/w/index.php?title=सरस्वतीनदी&oldid=424926" इत्यस्माद् प्रतिप्राप्तम्