सामग्री पर जाएँ

द्वारकाद्वीपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बेटद्वारका इत्यस्मात् पुनर्निर्दिष्टम्)
द्वारकाद्वीपः

બેટ દ્વારકા

Bet Dwarka
शङ्खोद्धारमन्दिरद्वारम्
Skyline of द्वारकाद्वीपः
राष्ट्रम् भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् जामनगरमण्डलम्
Founded by भगवान् श्रीकृष्णचन्द्रः

द्वारकाद्वीपः ( /ˈdvɑːrəkɑːdvɪpəh/) (गुजराती: બેટ દ્વારકા, आङ्ग्ल: Bet Dwarka) गुजरातराज्यस्य जामनगरमण्डले द्वारकातः ३५ कि.मी. दूरे अस्ति । एषः द्वीपः भगवतः श्रीकृष्णचन्द्रस्य निवासस्थानमस्ति । 'बेट' इति गुजरातीशब्दस्य द्वीप इत्यर्थः । एषः लघुद्वीपः गोमती-द्वारकातः ईशान्यदिशि कच्छ्समुद्रकुक्षौ अस्ति । अत्र भगवान् श्रीकृष्णचन्द्रः शङ्खासुरस्य वधं कृतवान् आसीत् । अतः अस्य स्थलस्य शङ्खोद्धारतीर्थम् इति नामान्तरम् अस्ति । अत्र द्वारकाद्वीपे द्वारकाधीशः शङ्खनारायणरूपेण पूज्यते ।

इतिहासः[सम्पादयतु]

भक्तैः १६१६-१७ वर्षे द्वारकाधीशस्य विग्रहः द्वारकामन्दिरात् द्वारकाद्वीपं प्रति आनीतः । तत्र प्रासादः निर्मितः, पूजाकार्यञ्चारब्धम् आसीत् । द्वारकाद्वीपे द्वारकाधीशस्य मन्दिरस्य पुरतः सत्यभामा-लक्ष्म्योः एकमेव मन्दिरम् आसीत् । १७८० तमे वर्षे अस्य मन्दिरस्य जीर्णोद्धारः कृतः, तत्स्थाने द्वयोः नवमन्दिरयोः निर्माणम् अभूत् । जाम्बवत्याः मन्दिरम् अत्र नासीत् । १८५० तमे वर्षे मुख्यमन्दिरस्य समीपे तस्याः मन्दिरस्य निर्माणमपि अभवत् ।

१८५९ तमे वर्षे ब्रिटेनदेशस्य सैनिकैः द्वारकाद्वीपः आक्रान्तः आसीत् । तदा तैः ११ दिनपर्यन्तं मन्दिरस्य कोटिशः धनम् अपहृतम् । ततः वैष्णवैः तद्धनस्य पुनः प्राप्त्यर्थं बहुप्रयासः कृतः । परन्तु ६८,९०२ रूप्यकाणि एव प्राप्तानि । १८६० तमे वर्षे द्वारकाद्वीपे द्वारकाधीशमन्दिरस्य पुनर्निर्माणकार्यं प्रारभत । तस्मिन् श्रमिक-वणिक्-लेपक-शिल्पिन्-स्वर्णकार-भारवाहकादयः सर्वे स्वकला-धन-समयादीनां योगदानं कृतवन्तः । तेषां महत्परिश्रमेणैव पुनर्निर्माणकार्यं शीघ्रमेव पूर्णमभवत् । अधुना यन्मन्दिरमस्ति तत् तैरेव निर्मितम् ।

पुरातत्वविभागानुसारं द्वारकाद्वीपः[सम्पादयतु]

'हरप्पा'संस्कृतेः मृद्भाण्डानि
समुद्रमग्ना श्रीकृष्णचन्द्रस्य द्वारकानगरी

१९५० तमवर्षादारभ्य द्वारकाद्वीपे, तस्य समीपे च बहुसंशोधनकार्यं जातमस्ति । द्वारकाद्वीपे द्वारकाधीश-धीङ्गेश्वरमहादेव-नीलकण्ठमहादेवादिमन्दिराणि १८ शताब्द्यां निर्मितानि इति शोधनिष्कर्शः । १९७९ तमे वर्षे तत्र 'हरप्पा'संस्कृतेः मृद्भाण्डानि प्राप्तानि आसन् । तत्र महाभारतकालीनं निर्माणं न प्राप्तं तैः । परन्तु प्राप्तमृद्भाण्डैः बहूनां सम्भावनानाम् उत्पत्तिर्जाता, केषाञ्चन नूतनप्रश्नानाञ्च उद्भवः जातः । यदा १९८२ तमे वर्षे सूक्ष्मतया संशोधनं जातं, तदा तत्र प्रस्तरैः निर्मिता विशालभित्तिः प्राप्ता । एतस्याः भित्तेः प्रायः ५०० मीटरयावत् औन्नत्यम् स्यात् । इतः लोहमृद्भिः निर्मितानि भाण्डान्यपि प्राप्तानि सन्ति ।

सम्प्रति समुद्राभ्यन्तरे संशोधनकार्यं चलदस्ति । नवीने संशोधने समुद्रमग्ना एका नगरी प्राप्तास्ति । भारतीयानां विश्वासोऽस्ति यत् एषा एव श्रीकृष्णचन्द्रस्य द्वारकानगरी अस्तीति ।

भूकम्पपश्चाद् पुनर्निर्माणम्[सम्पादयतु]

यदा २००१ तमे वर्षे भूकम्पः जातः, तदा मन्दिरस्य, परिसरस्य च महती हानिः अभूत् । यत्र रणछोडरायस्य प्रासादः आसीत्, तत्र न कापि हानिर्जाता । परन्तु समीपस्थानि राज्ञीनां मन्दिराणि ध्वस्तानि अभवन् । मन्दिरसमित्या १.५ कोटिमन्दिरसम्पत्तेः हानिर्जाता इति सूचितम् आसीत् । अतः साहाय्यधननिधिरूपेण राज्यसर्वकारपक्षतः २ कोटिरूप्यकाणि, पुनश्च केन्द्रीयसर्वकारपक्षतः २ कोटिरूप्यकाणि लब्धानि । ततः पुनर्निर्माणकार्यम् आरब्धम् ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

अत्र समीपस्थं विमानस्थानं १३७ कि.मी. दूरे जामनगरे अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः द्वारकारेलस्थानं सरलतया प्राप्तुं शक्यते ।

भूमार्गः[सम्पादयतु]

द्वारकाद्वीपः अहमदाबाद्तः ४७१ कि.मी., जामनगरतः १३७ कि.मी., राजकोटतः २१७ कि.मी. दूरे अस्ति । एतेभ्यः नगरेभ्यः द्वारकां प्राप्तुं यानानि मिलन्ति । द्वारकातः ओखा-नौकाश्रयः ३२ कि.मी. दूरे अस्ति, तत्र प्राप्तव्यम् । ततः ५ कि.मी. समुद्रमार्गेण द्वारकाद्वीपं प्राप्तुं शक्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

श्रीकृष्णः

द्वारका

सौराष्ट्रम्

हरप्पासंस्कृतिः

बाह्यानुबन्धः[सम्पादयतु]

http://www.mapsofindia.com/maps/gujarat/dwarka-city.html

http://www.hotelcitypalacedwarka.com/history-of-dwarka.htm Archived २०१४-०१-३० at the Wayback Machine

http://www.journeymart.com/de/india/gujarat/dwarka/bet-dwarka.aspx

http://www.gujarattourism.com/showpage.aspx?contentid=228&webpartid=887 Archived २०११-१२-०१ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=द्वारकाद्वीपः&oldid=481617" इत्यस्माद् प्रतिप्राप्तम्