सामग्री पर जाएँ

बेङ्गळूरुग्रामान्तरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बेंगळूरु ग्रामीय मण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
बेङ्गळूरुग्रामान्तरमण्डलम्

ಬೆಂಗಳೂರು ಗ್ರಾಮೀಣ
मण्डलम्
कर्णाटकराज्ये बेङ्गळूरुग्रामान्तरमण्डलम्
कर्णाटकराज्ये बेङ्गळूरुग्रामान्तरमण्डलम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
उपमण्डलानि देवनहळ्ळी, दोड्डबळ्ळापुर, होसकोटे, नेलमङ्गल
भाषाः
 • अधिकृतभाषाः कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
दूरवाणीसंज्ञा + 91 (0)
Vehicle registration KA-
Website bangalorerural.nic.in

बेङ्गळूरुग्रामान्तरमण्डलम् (Bangalore Rural district) अपि कर्णाटकस्य २९ मण्डलेषु अन्यतमम् अस्ति । १९८६ तमक्रैस्ताब्दस्य आगस्ट १५ दिनाङ्के समग्रबेङ्गळूरुमण्डलं नगरं ग्रामीणं च इति द्विधा विभक्तम् । राज्ये वैशाल्ये अस्य स्थानं १६ तमम् । एतत् कर्णाटकस्य आग्नेयकोणे अस्ति । ग्रामीणमण्डले चत्वारि उपमण्डलानि २५ प्रमुखाः ग्रामाः, १७१३ ग्रामाः, ९ पत्तनानि, २२९ ग्रामपञ्चायतानि च सन्ति ।

विस्तीर्णता[सम्पादयतु]

५०१५ च.कि.मी.

उपमण्डलानि[सम्पादयतु]

देवनहल्ली, दोड्डबळ्ळापुर, होसकोटे, नेलमङ्गल च तानि उपमण्डलानि ।

नद्यः[सम्पादयतु]

अर्कावती, कण्वा, दक्षिणपिनाकिनी, त्रिभूतरी नद्यः अस्मिन् मण्डले प्रवहन्ति । पवित्रा प्रसिद्धा च नदी कावेरी अपि इतः १६कि.मी दूरे प्रवहति । कृषिकार्याणि एव एतेषां जनपदवासिनाम् उपजीविकासाधनं भवति । ते प्रायशः वृष्टिम् आश्रित्य कृषिकार्यं कुर्वन्ति । आम्रवृक्षाणाम् , पनसफलानाम्, द्राक्षाफलानाम्, बहुबीजफलानाम्, च कृषिम् अधिकतया कुर्वन्ति ।

प्रसिद्धक्षेत्राणि[सम्पादयतु]

सावनदुर्ग, अरिसिनकुण्टे, बृन्दावन, शिवगङ्गे, धारीसुब्रहमण्य, काकोळु, देवनहळ्ळी च ।

१.शिवगङ्गे[सम्पादयतु]

एतत् पर्वतीयक्षेत्रम् । अस्य एकशृङ्गगिरिः मन्दाकिनीपर्वतः वृषभाद्रिः कमदूगिरिः इति च नामानि सन्ति । अयं पर्वतः भिन्नभिन्नदिक्भ्यः भिन्नरुपेण दृश्यते । पर्वतः (४५५ पाद) आरोहणाय कष्टसाध्यः । सोपानमार्गः अस्ति । तत्र नैसर्गिकगुहालयाः शिखराणि देवस्थानानि च सन्ति । श्री गविगङ्गाधरेश्वरः, होन्नादेवी, शारदाम्बा, शान्तीश्वरः, बडेगणपतिः पादेकल्लु वीरभद्रः, एम्मे बसव इत्यादयः प्रमुखाः देवालयाः । प्रमुखतीर्थानि- गविमठसमीपे पातालगङ्गा, अगस्त्येश्वरतीर्थम् च । अत्यन्तकष्टेन गम्यस्थानानि तीर्थोदकं, कोडगुल्लु बसव, केम्पेगौडहजार इति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ५६ कि.मी । नेलमङ्गलतः ३२. कि.मी । निडुवन् समीपस्थं रेल् निस्थानकम् अस्ति ।

२.घाटिसुब्रह्मण्यः[सम्पादयतु]

बेङ्गळूरुसमीपे अस्ति । एषः श्रीसुब्रह्मण्यदेवालयः अस्ति । अस्य समीपे एव श्रीनरसिंहः स्वयम् उद्भवगोचरः अस्ति । देवालयस्य पार्श्वे कुमारधारा इति पवित्रपुष्करिणी अस्ति । अत्र पुष्यशुद्धषष्ठीदिने बहवः आगच्छन्ति । अत्रैवा गवां यात्रा प्रसिद्धा, कर्णाटके अद्वितीया च ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ५२ कि.मी. दोड्ड्बळ्ळापुरतः १२ कि.मी । समीपे माकळिरेलनिस्थानम् अस्ति ।


बाह्यानुबन्धः[सम्पादयतु]