सामग्री पर जाएँ

बुलढाणामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बुलढाणा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
बुलढाणामण्डलम्

Buldana District

बुलढाणामण्डलम् जिल्हा
मण्डलम्
महाराष्ट्रराज्ये बुलढाणामण्डलम्
महाराष्ट्रराज्ये बुलढाणामण्डलम्
देशः  India
जिल्हा बुलढाणामण्डलम्
उपमण्डलानि बुलढाणा, खामगाव, चिखली, सङ्ग्रामपूर, सिन्दखेड-राजा, देउळगाव-राजा, नान्दुरा, मेहकर, मोताळा, मलकापूर, लोणार, जळगाव-जामोद, शेगाव
विस्तारः ९६४० च.कि.मी.
जनसङ्ख्या(२०११) २५,८६,२५८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://buldhana.nic.in
कार्पाससस्यानि
लोणार सरोवर:
शेगाव स्थानम्

बुलढाणामण्डलं (मराठी: बुलढाणा जिल्हा, आङ्ग्ल: Buldhana District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं बुलढाणा इत्येतन्नगरम् । बुलढाणामण्डलं 'शेगाव' इति गजाननमहाराजस्य समाधिस्थलाय आमहाराष्ट्रं प्रसिद्धम् । अमरावती इति महाराष्ट्रराज्यप्रशासनविभागे अन्तर्भूतं मण्डलमिदं ।

भौगोलिकम्[सम्पादयतु]

बुलढाणामण्डलस्य विस्तारः ९६४० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अकोलामण्डलं, वाशिममण्डलम्, अमरावतीमण्डलं च, पश्चिमदिशि जळगावमण्डलम्, औरङ्गाबादमण्डलं च, उत्तरदिशि मध्यप्रदेशराज्यम्‌, दक्षिणदिशि जालनामण्डलम् अस्ति । अस्मिन् मण्डले तापी, गोदावरी, पूर्णा इत्येताः मुख्याः नद्यः प्रवहन्ति ।

कृषि: उद्यमा:[सम्पादयतु]

अस्य मण्डलस्य अर्थव्यवस्थाया: प्रमुखाङ्गं कृषि: । कार्पास:, यवनाल:(ज्वारी), गोधूम:, तण्डुल:, 'बाजरी', कलाय:, किण:(मका), इक्षु: इत्यादीनि अस्य मण्डलस्य सस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् कृषि: वर्षाजलावलम्बिता वर्तते । मण्डलेऽस्मिन् कार्पासोत्पादनं प्रायश: सर्वत्र भवति अत: कार्पासावलम्बिताः हस्तोद्यमा: प्रचलन्ति । सहकारी-शर्करोत्पादन-उद्यमा: प्रचलन्ति अत्र । अत्र 'घोङ्गडी' इति आच्छादनप्रकारनिर्माणं, लघु-खाद्यतैलनिर्माणोद्यमा: इत्यादय: कृष्यवलम्बिता: लघु-उद्यमा: सन्ति ।

जनसङ्ख्या[सम्पादयतु]

बुलढाणामण्डलस्य जनसङ्ख्या(२०११) २५,८६,२५८ अस्ति । अस्मिन् १३,३७,५६० पुरुषा:, १२,४८,६९८ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ७६.१४% अस्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

लोणार सरोवरविषये पुराणग्रन्थेषु 'बैरजतीर्थ' इत्यनेन नाम्ना उल्लेखोऽस्ति इति कथ्यते । प्राचीने कुन्तलप्रदेशे अयं परिसर: समाविष्ट: । मण्डलेऽस्मिन् मौर्य-सातवाहन-बहमनी-मुघल-मराठाराजानाम् आधिपत्यमासीत् । आङ्लाधिपत्यम् अपि अत्रस्थै: जनै: अनुभूतम् । बेरार-प्रान्तविभाजनं भूत्वा मण्डलमिदं स्थापितम् ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि-

  • खामगाव
  • चिखली
  • सङ्ग्रामपूर
  • सिन्दखेड राजे
  • देउळगाव राजे
  • नान्दुरा
  • बुलढाणा
  • मेहकर
  • मोताळा
  • मलकापूर
  • लोणार
  • जळगाव-जामोद
  • शेगाव

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् ग्रामेषु निवसन्त: जना: बहव: सन्ति । तेभ्य: आरोग्य-शिक्षण-व्यसनमुक्ति: इत्यादीनां सुविधानां योजना: प्रचलन्ति । मण्डलेऽस्मिन् काश्चन सामाजिकसंस्था: अपि कार्यरताः सन्ति, या: जनजातीनां विकासार्थं यतन्ते । सहकारिगणेभ्य: विद्युच्छक्त्त्युत्पादनकेन्द्रम्, उद्यमा: च सन्ति । मण्डलेऽस्मिन् बालाजी-मन्दिरम्, देऊळगावराजे, चिखली-पिम्पळगाव, शेगाव इत्येतेषु स्थानेषु यात्रा: प्रचलन्ति । तेभ्य: ज्ञायते यत् अत्रस्था: जना: उत्सवप्रिया: सन्ति ।

व्यक्तिविशेषा:[सम्पादयतु]

मण्डलमिदं केषाञ्चन विभूतिनां जन्म-कार्यस्थं वा वर्तते । तेषु केचन - शेगाव इत्यस्मिन् स्थाने गजाननमहाराजस्य समाधिस्थलम् अस्ति । गजानन महाराज शेगाव स्थानम् आगत्य जनै: सह वासं करोति स्म । केचन ग्रामवासिन: तं गुरुस्थानेऽपि मन्यन्ते । अत: आत्यन्तिकश्रद्धया भक्तजनै: शेगाव ग्रामे तस्य मन्दिरं, समाधिस्थलं च निर्मापितम् ।
शिवाजीमहाराजस्य माता राज्ञी जिजाबाई इत्यस्या: जन्मस्थानमस्मिन् मण्डले वर्तते ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • खामगाव इत्यत्र औद्योगिक-विक्रयणकेन्द्रम्
  • सिन्दखेड राजे इत्यत्र शिवाजीमहाराजस्य माता जिजाबाई इत्यस्या: निवासस्थानं
  • मेहेकर इत्यत्र बालाजीमन्दिरम्
  • शेगाव इत्यत्र गजाननमहाराजस्य समाधिस्थलम्
  • नागझरी इत्यत्र गोमाजीमहाराजस्य श्रीक्षेत्रं
  • देऊळगावराजे इत्यत्र बालाजीमन्दिरम्, तत्र अश्विनमासे यात्रा प्रचलति ।
  • लोणार सरोवर:, धार गोमुखं च
  • सैलानी बाबा 'दर्गाह्'
  • मेहकर इत्यत्र स्वामि-विवेकानन्द आश्रमः
  • नान्दुरा इत्यत्र हनुमानमन्दिरम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=बुलढाणामण्डलम्&oldid=481180" इत्यस्माद् प्रतिप्राप्तम्