सामग्री पर जाएँ

पूर्वसिक्किममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पूर्व सिक्किम् इत्यस्मात् पुनर्निर्दिष्टम्)

East sikkim district
मण्डलम्
सिक्किमराज्ये पूर्वसिक्किममण्डलम्
सिक्किमराज्ये पूर्वसिक्किममण्डलम्
देशः  India
जिल्हा पूर्वसिक्किममण्डलम्
विस्तारः ९६४ च.कि.मी.
जनसङ्ख्या(२०११) २,८३,५८३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
http://kvkeastsikkim.nic.in/About_KVK/profile_sikkim.htm
भारतदेशे सिक्किमराज्यम्
अन्ताराष्ट्रिय-पुष्पोत्सवः
सिक्किम-संशोधन-केन्द्रस्य सङ्ग्रहालये बुद्धविग्रहः

पूर्वसिक्किममण्डलं (आङ्ग्ल: East sikkim District) सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

पूर्वसिक्किममण्डलस्य विस्तारः ९६४ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भूतानदेशः, पश्चिमदिशि दक्षिणसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् ३८९४ मि.मी.मितः वार्षिकवृष्टिपातः भवति । पर्वतीयप्रदेशः एव अस्ति एषः ।

जनसङ्ख्या[सम्पादयतु]

दक्षिणसिक्किममण्डलस्य जनसङ्ख्या(२०११) २,८३,५८३ अस्ति । अस्मिन् १,५१,४३२ पुरुषाः, १,३२,१५१ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.७३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७३ अस्ति । अत्र साक्षरता ८३.८५ % अस्ति । मण्डलेऽस्मिन् ५६.८१% जनाः ग्रामेषु निवसन्ति ।

कृषिः उद्यमश्च[सम्पादयतु]

कृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, किणः(maize), बाजरी(finger millet), क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, सोयाबीन, नारङ्गफलम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । पशुपालनं, वने फल-काष्ठान्वेषणं, मत्स्यव्यवसायः अपि जनैः उपजीविकात्वेन क्रियते ।

उपमण्डलानि[सम्पादयतु]

  • गङ्गटोक
  • पेक्योङ्ग
  • रोङ्ग्ली

लोकजीवनम्[सम्पादयतु]

अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । कृषिः, कृष्यवलम्बितव्यवसायाः, पर्यटनव्यवसायश्च अत्रस्थप्रमुखोपजीविकासाधनानि । सिक्किमराज्ये प्रसिद्धेषु स्थानेषु अन्यतमं 'गङ्गटोक' इत्येतन्नगरं राज्य-उद्योगकेन्द्रत्वेन वर्तते । अतः पर्यटनव्यवसायार्थम् अनुकूलवातावरणं वर्तते अत्र ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हस्तोद्योगव्यापारकेन्द्रम् (Handicraft Bazaar)
  • Flower Festival - पुष्पोत्सवः
  • White House
  • Ridge Garden
  • दो-ड्रुल् स्तूपः(Do-Drul Chorten)
  • सिक्किम-संशोधन-केन्द्रम् - Sikkim Research Institute Of Tibetology
  • Sikkim Time Corporation(SITCO)- सिक्किमराज्ये स्थापितं प्रप्रथमम् उद्योगकेन्द्रम् ।
  • रुमटेक् धर्मचक्रकेन्द्रम्
  • ताशी व्ह्यू पोईण्ट - इतः काञ्चनजङ्गा-शिखरस्य मनोहारि दृश्यं द्रष्टुं शक्यते ।
  • गणेश-टोक
  • हनुमान-टोक
  • फेम्बोङ्ग अभयारण्यम्
  • क्योङ्ग्नोस्ला अल्पाइन् अभयारण्यम्
  • नथुला पास् - ऐतिहासिकं स्थलम्
  • त्सोम्गो सरोवरः
काञ्चनजङ्गा हिमालयस्थं शिखरम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वसिक्किममण्डलम्&oldid=481658" इत्यस्माद् प्रतिप्राप्तम्