सामग्री पर जाएँ

कोहिमामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कोहिमामण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
कोहिमामण्डलम्

Kohima district
मण्डलम्
नागाल्याण्डराज्ये कोहिमामण्डलम्
नागाल्याण्डराज्ये कोहिमामण्डलम्
देशः  India
जिल्हा कोहिमामण्डलम्
विस्तारः १२६७ च.कि.मी.
जनसङ्ख्या(२०११) २,६७,९८८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://kohima.nic.in/default.htm
टौफेमा ग्रामे गृहाणि
द्वितीयमहायुद्ध-स्मरणचिह्नम्
उत्सवेषु जनाः
नागाजनानां गृहम्, सर्वकारवास्तू

कोहिमामण्डलं (आङ्ग्ल: Kohima District) नागाल्याण्डराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोहिमा इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

कोहिमामण्डलस्य विस्तारः १२६७ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पश्चिमदिशि दिमापुरमण्डलं, पूर्वदिशि फेकमण्डलं, दक्षिणदिशि मणिपुरराज्यं, पेरेनमण्डलं च, उत्तरदिशि वोखामण्डलम् अस्ति । अस्य मण्डलस्य वातावरणं सामान्यतः आर्द्रं भवति ।

जनसङ्ख्या[सम्पादयतु]

कोहिमामण्डलस्य जनसङ्ख्या(२०११) २,६७,९८८ अस्ति । अस्मिन् १,३८,९६६ पुरुषाः, १,२९,०२२ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १८३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.००% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८५.२३% अस्ति । मण्डलेऽस्मिन् ५४.८२% जनाः ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

१ डिसेम्बर् १९६३ दिनाङ्के नागाल्याण्डराज्यस्य स्थापना जाता । तदा एव कोहिमा नगरं राजधानीत्वेन चितम् ।

उपमण्डलानि[सम्पादयतु]

  • त्सेमिन्यु
  • त्सोगिन्
  • बोत्सा
  • कोहिमा सदर
  • चिएफोबोझोउ
  • केझोचा
  • जखम
  • सेचु-झुब्जा

लोकजीवनम्[सम्पादयतु]

कोहिमामण्डलस्य अङ्गमी-नागा, रेङ्गमा-नागा च पुरातनजनजातिः अस्ति । कोहिमा नगरम् नागल्याण्डराज्यस्य राजधानी, cosmopolitan city अपि वर्तते अतः कोहिमामण्डलस्य विकासः जायमानः अस्ति ।

  • अङ्गमीजनैः 'सेक्रेन्यी' इति उत्सवः आचर्यते । फेब्रुअरी मासे अस्य आचरणं भवति । सेक्रेन्यी उत्सवः केचन विधीनां समाहारः अस्ति । अस्मिन् 'केझी' इति प्रथमदिनस्नानं, सप्तमदिनस्य युवासहभागिनां मृगया, अष्टमदिने ग्रामान्तरं गत्वा जनैः सह मेलनं भवति । एतेषु उत्सवदिनेषु कृषिकार्यं न भवति ।
  • रेङ्गमाजनाः 'नगदा' उत्सवम् आचरन्ति । नवेम्बर् मासे कृष्युत्पादनात् अनन्तरम् अष्टदिनेषु अस्य उत्सवस्य आचरणं जनाः कुर्वन्ति । प्रप्रथमदिने प्रत्येकस्मिन् गृहे महिलाः तण्डुलैः सुरां (Rice beer) पचन्ति । उत्सवेऽस्मिन् गतजीवितेभ्यः जनेभ्यः सुरया सह सस्यानां श्रद्धाञ्जलिः दीयते । अनन्तरं पुरुषाः स्वभोजनं गृहीत्वा एकस्मिन् स्थाने मिलित्वा भोजनं च कुर्वन्ति । पञ्चमदिने पुरुषाः लोकगीतान् गायन्तः एकत्र शोभायात्रां गच्छन्ति । तदा मार्गे यानि गृहाणि सन्ति तानि गत्वा जनैः सह मिलन्ति, संवादं साधयन्ति च । सप्तमदिने जनाः काष्ठेन्धनं, सस्यानि, कदलीवृक्षपर्णानि आहरणार्थं वनं गच्छन्ति । जनाः एकत्र भोजनं पचन्ति, अग्नेः पुरतः त्रयाणां विधीनाम् आचरणं च कुर्वन्ति । तेषु अग्निना सह शान्त्यर्थं सन्धिः, याचना च भवति यत् अग्निना हानिः न भवतु इति । अपरं च मूषकान् उद्दिश्य प्रार्थना भवति यत् ते सस्यानां विमर्दं मा कुर्युः इति । अथ च विघ्नकर्त्र्यः याः शक्तयः, ताः अपि अपसर्पन्तु इति प्रर्थना क्रियते । एवम् अष्टदिनानि यावत् 'नगदा' उत्सवं अत्रस्थाः जनाः आचरन्ति ।
  • २००० तमवर्षतः 'होर्नबिल् उत्सवः' आचर्यते । सर्वाः नागा जनजातयः एकत्र आगच्छन्ति, उत्सवाचरणं च कुर्वन्ति । सर्वकारः अस्य उत्सवस्य नेतृत्वं, योजनां च वहति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • झुकोउ व्हेली
  • टुओफेमा ग्रामः
  • द्वितीयमहायुद्ध-स्मरणचिह्नम्
  • किसामा ग्रामः
  • जप्फु शिखरम्
  • त्सेमिन्यु नगरम्
  • अभयारण्यम्
  • कोहिमा वस्तुसङ्ग्रहालयः

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कोहिमामण्डलम्&oldid=458894" इत्यस्माद् प्रतिप्राप्तम्