सामग्री पर जाएँ

कोलासिबमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कॊलासिब् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

Kolasib District
मण्डलम्
मिझोरामराज्ये कोलासिबमण्डलम्
मिझोरामराज्ये कोलासिबमण्डलम्
देशः  India
मण्डलम् कोलासिबमण्डलम्
विस्तारः १,४२१.६० च.कि.मी.
जनसङ्ख्या(२०११) ६४,९३७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://www.nic.in/state/Mizoram/Kolasib


कोलासिबमण्डलं (आङ्ग्ल: Kolasib District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोलासिब इत्येतन्नगरम् । मिजोरामराज्ये उत्तरविभागे विद्यमानमिदं मण्डलम् । अतः यातायातदृष्ट्या अस्य स्थानं महत्त्वपूर्णम् ।

भौगोलिकम्[सम्पादयतु]

कोलासिबमण्डलस्य विस्तारः १,३७२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तर-वायव्यदिशोः अस्सामराज्यम् अस्ति । पूर्वदिशि चम्पायमण्डलं, दक्षिणदिशि ऐजोलमण्डलं, पश्चिम-नैऋत्यदिशोः मामितमण्डलम् अस्ति । अत्र १९७ से.मी.मितः वार्षिकवृष्टिपातः भवति । 'त्लोङ्ग' अस्य प्रदेशस्य प्रमुखनदी । कोलासिबमण्डले अरण्यव्यापृतं, पर्वतीयं च स्थलम् अधिकं वर्तते । वनेषु वंशवृक्षाः अधिकाः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

कोलासिबमण्डलस्य जनसङ्ख्या(२०११) ८३,९५५ अस्ति । अस्मिन् ४२,९१८ पुरुषा:, ४१,०३७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.२८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५६ अस्ति । अत्र साक्षरता ९३.५० % अस्ति । मण्डलेऽस्मिन् ४४.१६% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

११९८ तमे वर्षे ऐजोलमण्डलस्य विभाजनं कृत्वा कोलासिबपरिसरः मण्डलत्वेन स्थापितः ।

कृषि:[सम्पादयतु]

मण्डलेऽस्मिन् जल-पर्वत-सम्पत्कारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशाः, काष्ठानि च उपलभ्यते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति । कृषिः पारम्परिकपद्धत्या एव क्रियते । तण्डुलः, द्विदलसस्यानि, फलानि च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • बिखोथ्लिर्
  • उत्तर-थिङ्गडोल

लोकजीवनम्[सम्पादयतु]

अत्र शिक्षणसुविधानाम् अभावः दृश्यते । चेरो(Cheraw), खोलाम्(Khuallam), छेह्-लाम् इत्येताः जनानां प्रमुखनृत्यप्रकाराः सन्ति । मिम् कुट्, चफर् कुट्, पोल् कुट् च उत्सवान् जनाः आचरन्ति । वनवासिजनजातीनां प्राचुर्यं दृश्यते । जनाः पारम्परिकजीवनपद्धतिम् अनुसरन्ति । अत्रस्थाः जनाः मिजो, आङ्ग्लम् इत्येताभ्यां भाषाभ्यां व्यवहरन्ति । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • ताम्दिल् सरोवरः
  • त्लोङ्ग नदी, परिसरः च । अत्र fishing-मत्स्यग्रहणं बहु आनन्ददायकम् इति कथ्यते ।
  • कोलासिब नगरम्
  • स्थानिक-रबर-निर्माणोद्यमः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=कोलासिबमण्डलम्&oldid=481512" इत्यस्माद् प्रतिप्राप्तम्